कृदन्तरूपाणि - उत् + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्रदनम्
अनीयर्
उद्रदनीयः - उद्रदनीया
ण्वुल्
उद्रादकः - उद्रादिका
तुमुँन्
उद्रदितुम्
तव्य
उद्रदितव्यः - उद्रदितव्या
तृच्
उद्रदिता - उद्रदित्री
ल्यप्
उद्रद्य
क्तवतुँ
उद्रदितवान् - उद्रदितवती
क्त
उद्रदितः - उद्रदिता
शतृँ
उद्रदन् - उद्रदन्ती
ण्यत्
उद्राद्यः - उद्राद्या
अच्
उद्रदः - उद्रदा
घञ्
उद्रादः
क्तिन्
उद्रत्तिः


सनादि प्रत्ययाः

उपसर्गाः