कृदन्तरूपाणि - अधि + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरदनम्
अनीयर्
अधिरदनीयः - अधिरदनीया
ण्वुल्
अधिरादकः - अधिरादिका
तुमुँन्
अधिरदितुम्
तव्य
अधिरदितव्यः - अधिरदितव्या
तृच्
अधिरदिता - अधिरदित्री
ल्यप्
अधिरद्य
क्तवतुँ
अधिरदितवान् - अधिरदितवती
क्त
अधिरदितः - अधिरदिता
शतृँ
अधिरदन् - अधिरदन्ती
ण्यत्
अधिराद्यः - अधिराद्या
अच्
अधिरदः - अधिरदा
घञ्
अधिरादः
क्तिन्
अधिरत्तिः


सनादि प्रत्ययाः

उपसर्गाः