कृदन्तरूपाणि - सम् + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संरदनम्
अनीयर्
संरदनीयः - संरदनीया
ण्वुल्
संरादकः - संरादिका
तुमुँन्
संरदितुम्
तव्य
संरदितव्यः - संरदितव्या
तृच्
संरदिता - संरदित्री
ल्यप्
संरद्य
क्तवतुँ
संरदितवान् - संरदितवती
क्त
संरदितः - संरदिता
शतृँ
संरदन् - संरदन्ती
ण्यत्
संराद्यः - संराद्या
अच्
संरदः - संरदा
घञ्
संरादः
क्तिन्
संरत्तिः


सनादि प्रत्ययाः

उपसर्गाः