कृदन्तरूपाणि - निर् + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरदनम्
अनीयर्
नीरदनीयः - नीरदनीया
ण्वुल्
नीरादकः - नीरादिका
तुमुँन्
नीरदितुम्
तव्य
नीरदितव्यः - नीरदितव्या
तृच्
नीरदिता - नीरदित्री
ल्यप्
नीरद्य
क्तवतुँ
नीरदितवान् - नीरदितवती
क्त
नीरदितः - नीरदिता
शतृँ
नीरदन् - नीरदन्ती
ण्यत्
नीराद्यः - नीराद्या
अच्
नीरदः - नीरदा
घञ्
नीरादः
क्तिन्
नीरत्तिः


सनादि प्रत्ययाः

उपसर्गाः