कृदन्तरूपाणि - अप + सिध् + सन् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसिसिधिषणम् / अपसिसेधिषणम् / अपसिषित्सनम्
अनीयर्
अपसिसिधिषणीयः / अपसिसेधिषणीयः / अपसिषित्सनीयः - अपसिसिधिषणीया / अपसिसेधिषणीया / अपसिषित्सनीया
ण्वुल्
अपसिसिधिषकः / अपसिसेधिषकः / अपसिषित्सकः - अपसिसिधिषिका / अपसिसेधिषिका / अपसिषित्सिका
तुमुँन्
अपसिसिधिषितुम् / अपसिसेधिषितुम् / अपसिषित्सितुम्
तव्य
अपसिसिधिषितव्यः / अपसिसेधिषितव्यः / अपसिषित्सितव्यः - अपसिसिधिषितव्या / अपसिसेधिषितव्या / अपसिषित्सितव्या
तृच्
अपसिसिधिषिता / अपसिसेधिषिता / अपसिषित्सिता - अपसिसिधिषित्री / अपसिसेधिषित्री / अपसिषित्सित्री
ल्यप्
अपसिसिधिष्य / अपसिसेधिष्य / अपसिषित्स्य
क्तवतुँ
अपसिसिधिषितवान् / अपसिसेधिषितवान् / अपसिषित्सितवान् - अपसिसिधिषितवती / अपसिसेधिषितवती / अपसिषित्सितवती
क्त
अपसिसिधिषितः / अपसिसेधिषितः / अपसिषित्सितः - अपसिसिधिषिता / अपसिसेधिषिता / अपसिषित्सिता
शतृँ
अपसिसिधिषन् / अपसिसेधिषन् / अपसिषित्सन् - अपसिसिधिषन्ती / अपसिसेधिषन्ती / अपसिषित्सन्ती
यत्
अपसिसिधिष्यः / अपसिसेधिष्यः / अपसिषित्स्यः - अपसिसिधिष्या / अपसिसेधिष्या / अपसिषित्स्या
अच्
अपसिसिधिषः / अपसिसेधिषः / अपसिषित्सः - अपसिसिधिषा - अपसिसेधिषा - अपसिषित्सा
घञ्
अपसिसिधिषः / अपसिसेधिषः / अपसिषित्सः
अपसिसिधिषा / अपसिसेधिषा / अपसिषित्सा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः