कृदन्तरूपाणि - अनु + सिध् + सन् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिसिधिषणम् / अनुसिसेधिषणम् / अनुसिषित्षणम्
अनीयर्
अनुसिसिधिषणीयः / अनुसिसेधिषणीयः / अनुसिषित्षणीयः - अनुसिसिधिषणीया / अनुसिसेधिषणीया / अनुसिषित्षणीया
ण्वुल्
अनुसिसिधिषकः / अनुसिसेधिषकः / अनुसिषित्षकः - अनुसिसिधिषिका / अनुसिसेधिषिका / अनुसिषित्षिका
तुमुँन्
अनुसिसिधिषितुम् / अनुसिसेधिषितुम् / अनुसिषित्षितुम्
तव्य
अनुसिसिधिषितव्यः / अनुसिसेधिषितव्यः / अनुसिषित्षितव्यः - अनुसिसिधिषितव्या / अनुसिसेधिषितव्या / अनुसिषित्षितव्या
तृच्
अनुसिसिधिषिता / अनुसिसेधिषिता / अनुसिषित्षिता - अनुसिसिधिषित्री / अनुसिसेधिषित्री / अनुसिषित्षित्री
ल्यप्
अनुसिसिधिष्य / अनुसिसेधिष्य / अनुसिषित्ष्य
क्तवतुँ
अनुसिसिधिषितवान् / अनुसिसेधिषितवान् / अनुसिषित्षितवान् - अनुसिसिधिषितवती / अनुसिसेधिषितवती / अनुसिषित्षितवती
क्त
अनुसिसिधिषितः / अनुसिसेधिषितः / अनुसिषित्षितः - अनुसिसिधिषिता / अनुसिसेधिषिता / अनुसिषित्षिता
शतृँ
अनुसिसिधिषन् / अनुसिसेधिषन् / अनुसिषित्षन् - अनुसिसिधिषन्ती / अनुसिसेधिषन्ती / अनुसिषित्षन्ती
यत्
अनुसिसिधिष्यः / अनुसिसेधिष्यः / अनुसिषित्ष्यः - अनुसिसिधिष्या / अनुसिसेधिष्या / अनुसिषित्ष्या
अच्
अनुसिसिधिषः / अनुसिसेधिषः / अनुसिषित्षः - अनुसिसिधिषा - अनुसिसेधिषा - अनुसिषित्षा
घञ्
अनुसिसिधिषः / अनुसिसेधिषः / अनुसिषित्षः
अनुसिसिधिषा / अनुसिसेधिषा / अनुसिषित्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः