कृदन्तरूपाणि - सु + सिध् + सन् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसिसिधिषणम् / सुसिसेधिषणम् / सुसिषित्षणम्
अनीयर्
सुसिसिधिषणीयः / सुसिसेधिषणीयः / सुसिषित्षणीयः - सुसिसिधिषणीया / सुसिसेधिषणीया / सुसिषित्षणीया
ण्वुल्
सुसिसिधिषकः / सुसिसेधिषकः / सुसिषित्षकः - सुसिसिधिषिका / सुसिसेधिषिका / सुसिषित्षिका
तुमुँन्
सुसिसिधिषितुम् / सुसिसेधिषितुम् / सुसिषित्षितुम्
तव्य
सुसिसिधिषितव्यः / सुसिसेधिषितव्यः / सुसिषित्षितव्यः - सुसिसिधिषितव्या / सुसिसेधिषितव्या / सुसिषित्षितव्या
तृच्
सुसिसिधिषिता / सुसिसेधिषिता / सुसिषित्षिता - सुसिसिधिषित्री / सुसिसेधिषित्री / सुसिषित्षित्री
ल्यप्
सुसिसिधिष्य / सुसिसेधिष्य / सुसिषित्ष्य
क्तवतुँ
सुसिसिधिषितवान् / सुसिसेधिषितवान् / सुसिषित्षितवान् - सुसिसिधिषितवती / सुसिसेधिषितवती / सुसिषित्षितवती
क्त
सुसिसिधिषितः / सुसिसेधिषितः / सुसिषित्षितः - सुसिसिधिषिता / सुसिसेधिषिता / सुसिषित्षिता
शतृँ
सुसिसिधिषन् / सुसिसेधिषन् / सुसिषित्षन् - सुसिसिधिषन्ती / सुसिसेधिषन्ती / सुसिषित्षन्ती
यत्
सुसिसिधिष्यः / सुसिसेधिष्यः / सुसिषित्ष्यः - सुसिसिधिष्या / सुसिसेधिष्या / सुसिषित्ष्या
अच्
सुसिसिधिषः / सुसिसेधिषः / सुसिषित्षः - सुसिसिधिषा - सुसिसेधिषा - सुसिषित्षा
घञ्
सुसिसिधिषः / सुसिसेधिषः / सुसिषित्षः
सुसिसिधिषा / सुसिसेधिषा / सुसिषित्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः