कृदन्तरूपाणि - सु + सिध् + णिच् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुषेधनम्
अनीयर्
सुषेधनीयः - सुषेधनीया
ण्वुल्
सुषेधकः - सुषेधिका
तुमुँन्
सुषेधयितुम्
तव्य
सुषेधयितव्यः - सुषेधयितव्या
तृच्
सुषेधयिता - सुषेधयित्री
ल्यप्
सुषेध्य
क्तवतुँ
सुषेधितवान् - सुषेधितवती
क्त
सुषेधितः - सुषेधिता
शतृँ
सुषेधयन् - सुषेधयन्ती
शानच्
सुषेधयमानः - सुषेधयमाना
यत्
सुषेध्यः - सुषेध्या
अच्
सुषेधः - सुषेधा
युच्
सुषेधना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः