कृदन्तरूपाणि - अप + सिध् + णिच् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसेधनम्
अनीयर्
अपसेधनीयः - अपसेधनीया
ण्वुल्
अपसेधकः - अपसेधिका
तुमुँन्
अपसेधयितुम्
तव्य
अपसेधयितव्यः - अपसेधयितव्या
तृच्
अपसेधयिता - अपसेधयित्री
ल्यप्
अपसेध्य
क्तवतुँ
अपसेधितवान् - अपसेधितवती
क्त
अपसेधितः - अपसेधिता
शतृँ
अपसेधयन् - अपसेधयन्ती
शानच्
अपसेधयमानः - अपसेधयमाना
यत्
अपसेध्यः - अपसेध्या
अच्
अपसेधः - अपसेधा
युच्
अपसेधना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः