कृदन्तरूपाणि - अप + सिध् + णिच्+सन् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसिषेधयिषणम्
अनीयर्
अपसिषेधयिषणीयः - अपसिषेधयिषणीया
ण्वुल्
अपसिषेधयिषकः - अपसिषेधयिषिका
तुमुँन्
अपसिषेधयिषितुम्
तव्य
अपसिषेधयिषितव्यः - अपसिषेधयिषितव्या
तृच्
अपसिषेधयिषिता - अपसिषेधयिषित्री
ल्यप्
अपसिषेधयिष्य
क्तवतुँ
अपसिषेधयिषितवान् - अपसिषेधयिषितवती
क्त
अपसिषेधयिषितः - अपसिषेधयिषिता
शतृँ
अपसिषेधयिषन् - अपसिषेधयिषन्ती
शानच्
अपसिषेधयिषमाणः - अपसिषेधयिषमाणा
यत्
अपसिषेधयिष्यः - अपसिषेधयिष्या
अच्
अपसिषेधयिषः - अपसिषेधयिषा
घञ्
अपसिषेधयिषः
अपसिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः