कृदन्तरूपाणि - अप + सिध् + यङ् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसेषिधनम्
अनीयर्
अपसेषिधनीयः - अपसेषिधनीया
ण्वुल्
अपसेषिधकः - अपसेषिधिका
तुमुँन्
अपसेषिधितुम्
तव्य
अपसेषिधितव्यः - अपसेषिधितव्या
तृच्
अपसेषिधिता - अपसेषिधित्री
ल्यप्
अपसेषिध्य
क्तवतुँ
अपसेषिधितवान् - अपसेषिधितवती
क्त
अपसेषिधितः - अपसेषिधिता
शानच्
अपसेषिध्यमानः - अपसेषिध्यमाना
यत्
अपसेषिध्यः - अपसेषिध्या
घञ्
अपसेषिधः
अपसेषिधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः