कृदन्तरूपाणि - सिध् + णिच् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेधनम्
अनीयर्
सेधनीयः - सेधनीया
ण्वुल्
सेधकः - सेधिका
तुमुँन्
सेधयितुम्
तव्य
सेधयितव्यः - सेधयितव्या
तृच्
सेधयिता - सेधयित्री
क्त्वा
सेधयित्वा
क्तवतुँ
सेधितवान् - सेधितवती
क्त
सेधितः - सेधिता
शतृँ
सेधयन् - सेधयन्ती
शानच्
सेधयमानः - सेधयमाना
यत्
सेध्यः - सेध्या
अच्
सेधः - सेधा
युच्
सेधना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः