सु + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वमञ्चिष्ट
स्वमञ्चिषाताम्
स्वमञ्चिषत
मध्यम
स्वमञ्चिष्ठाः
स्वमञ्चिषाथाम्
स्वमञ्चिढ्वम्
उत्तम
स्वमञ्चिषि
स्वमञ्चिष्वहि
स्वमञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वमञ्चि
स्वमञ्चिषाताम्
स्वमञ्चिषत
मध्यम
स्वमञ्चिष्ठाः
स्वमञ्चिषाथाम्
स्वमञ्चिढ्वम्
उत्तम
स्वमञ्चिषि
स्वमञ्चिष्वहि
स्वमञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः