सम् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममञ्चिष्ट
सममञ्चिषाताम्
सममञ्चिषत
मध्यम
सममञ्चिष्ठाः
सममञ्चिषाथाम्
सममञ्चिढ्वम्
उत्तम
सममञ्चिषि
सममञ्चिष्वहि
सममञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममञ्चि
सममञ्चिषाताम्
सममञ्चिषत
मध्यम
सममञ्चिष्ठाः
सममञ्चिषाथाम्
सममञ्चिढ्वम्
उत्तम
सममञ्चिषि
सममञ्चिष्वहि
सममञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः