मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चिष्ट
अमञ्चिषाताम्
अमञ्चिषत
मध्यम
अमञ्चिष्ठाः
अमञ्चिषाथाम्
अमञ्चिढ्वम्
उत्तम
अमञ्चिषि
अमञ्चिष्वहि
अमञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चि
अमञ्चिषाताम्
अमञ्चिषत
मध्यम
अमञ्चिष्ठाः
अमञ्चिषाथाम्
अमञ्चिढ्वम्
उत्तम
अमञ्चिषि
अमञ्चिष्वहि
अमञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः