आङ् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमञ्चिष्ट
आमञ्चिषाताम्
आमञ्चिषत
मध्यम
आमञ्चिष्ठाः
आमञ्चिषाथाम्
आमञ्चिढ्वम्
उत्तम
आमञ्चिषि
आमञ्चिष्वहि
आमञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमञ्चि
आमञ्चिषाताम्
आमञ्चिषत
मध्यम
आमञ्चिष्ठाः
आमञ्चिषाथाम्
आमञ्चिढ्वम्
उत्तम
आमञ्चिषि
आमञ्चिष्वहि
आमञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः