परि + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यमञ्चिष्ट
पर्यमञ्चिषाताम्
पर्यमञ्चिषत
मध्यम
पर्यमञ्चिष्ठाः
पर्यमञ्चिषाथाम्
पर्यमञ्चिढ्वम्
उत्तम
पर्यमञ्चिषि
पर्यमञ्चिष्वहि
पर्यमञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यमञ्चि
पर्यमञ्चिषाताम्
पर्यमञ्चिषत
मध्यम
पर्यमञ्चिष्ठाः
पर्यमञ्चिषाथाम्
पर्यमञ्चिढ्वम्
उत्तम
पर्यमञ्चिषि
पर्यमञ्चिष्वहि
पर्यमञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः