उत् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमञ्चिष्ट
उदमञ्चिषाताम्
उदमञ्चिषत
मध्यम
उदमञ्चिष्ठाः
उदमञ्चिषाथाम्
उदमञ्चिढ्वम्
उत्तम
उदमञ्चिषि
उदमञ्चिष्वहि
उदमञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमञ्चि
उदमञ्चिषाताम्
उदमञ्चिषत
मध्यम
उदमञ्चिष्ठाः
उदमञ्चिषाथाम्
उदमञ्चिढ्वम्
उत्तम
उदमञ्चिषि
उदमञ्चिष्वहि
उदमञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः