सम् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मञ्चते / संमञ्चते
सम्मञ्चेते / संमञ्चेते
सम्मञ्चन्ते / संमञ्चन्ते
मध्यम
सम्मञ्चसे / संमञ्चसे
सम्मञ्चेथे / संमञ्चेथे
सम्मञ्चध्वे / संमञ्चध्वे
उत्तम
सम्मञ्चे / संमञ्चे
सम्मञ्चावहे / संमञ्चावहे
सम्मञ्चामहे / संमञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मञ्च्यते / संमञ्च्यते
सम्मञ्च्येते / संमञ्च्येते
सम्मञ्च्यन्ते / संमञ्च्यन्ते
मध्यम
सम्मञ्च्यसे / संमञ्च्यसे
सम्मञ्च्येथे / संमञ्च्येथे
सम्मञ्च्यध्वे / संमञ्च्यध्वे
उत्तम
सम्मञ्च्ये / संमञ्च्ये
सम्मञ्च्यावहे / संमञ्च्यावहे
सम्मञ्च्यामहे / संमञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः