उत् + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मञ्चते / उद्मञ्चते
उन्मञ्चेते / उद्मञ्चेते
उन्मञ्चन्ते / उद्मञ्चन्ते
मध्यम
उन्मञ्चसे / उद्मञ्चसे
उन्मञ्चेथे / उद्मञ्चेथे
उन्मञ्चध्वे / उद्मञ्चध्वे
उत्तम
उन्मञ्चे / उद्मञ्चे
उन्मञ्चावहे / उद्मञ्चावहे
उन्मञ्चामहे / उद्मञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मञ्च्यते / उद्मञ्च्यते
उन्मञ्च्येते / उद्मञ्च्येते
उन्मञ्च्यन्ते / उद्मञ्च्यन्ते
मध्यम
उन्मञ्च्यसे / उद्मञ्च्यसे
उन्मञ्च्येथे / उद्मञ्च्येथे
उन्मञ्च्यध्वे / उद्मञ्च्यध्वे
उत्तम
उन्मञ्च्ये / उद्मञ्च्ये
उन्मञ्च्यावहे / उद्मञ्च्यावहे
उन्मञ्च्यामहे / उद्मञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः