उप + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमञ्चते
उपमञ्चेते
उपमञ्चन्ते
मध्यम
उपमञ्चसे
उपमञ्चेथे
उपमञ्चध्वे
उत्तम
उपमञ्चे
उपमञ्चावहे
उपमञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमञ्च्यते
उपमञ्च्येते
उपमञ्च्यन्ते
मध्यम
उपमञ्च्यसे
उपमञ्च्येथे
उपमञ्च्यध्वे
उत्तम
उपमञ्च्ये
उपमञ्च्यावहे
उपमञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः