अव + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमञ्चते
अवमञ्चेते
अवमञ्चन्ते
मध्यम
अवमञ्चसे
अवमञ्चेथे
अवमञ्चध्वे
उत्तम
अवमञ्चे
अवमञ्चावहे
अवमञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमञ्च्यते
अवमञ्च्येते
अवमञ्च्यन्ते
मध्यम
अवमञ्च्यसे
अवमञ्च्येथे
अवमञ्च्यध्वे
उत्तम
अवमञ्च्ये
अवमञ्च्यावहे
अवमञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः