अप + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमञ्चते
अपमञ्चेते
अपमञ्चन्ते
मध्यम
अपमञ्चसे
अपमञ्चेथे
अपमञ्चध्वे
उत्तम
अपमञ्चे
अपमञ्चावहे
अपमञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमञ्च्यते
अपमञ्च्येते
अपमञ्च्यन्ते
मध्यम
अपमञ्च्यसे
अपमञ्च्येथे
अपमञ्च्यध्वे
उत्तम
अपमञ्च्ये
अपमञ्च्यावहे
अपमञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः