प्र + मञ्च् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमञ्चते
प्रमञ्चेते
प्रमञ्चन्ते
मध्यम
प्रमञ्चसे
प्रमञ्चेथे
प्रमञ्चध्वे
उत्तम
प्रमञ्चे
प्रमञ्चावहे
प्रमञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रमञ्च्यते
प्रमञ्च्येते
प्रमञ्च्यन्ते
मध्यम
प्रमञ्च्यसे
प्रमञ्च्येथे
प्रमञ्च्यध्वे
उत्तम
प्रमञ्च्ये
प्रमञ्च्यावहे
प्रमञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः