सम् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मखेत् / संमखेत् / सम्मखेद् / संमखेद्
सम्मखेताम् / संमखेताम्
सम्मखेयुः / संमखेयुः
मध्यम
सम्मखेः / संमखेः
सम्मखेतम् / संमखेतम्
सम्मखेत / संमखेत
उत्तम
सम्मखेयम् / संमखेयम्
सम्मखेव / संमखेव
सम्मखेम / संमखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मख्येत / संमख्येत
सम्मख्येयाताम् / संमख्येयाताम्
सम्मख्येरन् / संमख्येरन्
मध्यम
सम्मख्येथाः / संमख्येथाः
सम्मख्येयाथाम् / संमख्येयाथाम्
सम्मख्येध्वम् / संमख्येध्वम्
उत्तम
सम्मख्येय / संमख्येय
सम्मख्येवहि / संमख्येवहि
सम्मख्येमहि / संमख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः