अप + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपमखेत् / अपमखेद्
अपमखेताम्
अपमखेयुः
मध्यम
अपमखेः
अपमखेतम्
अपमखेत
उत्तम
अपमखेयम्
अपमखेव
अपमखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमख्येत
अपमख्येयाताम्
अपमख्येरन्
मध्यम
अपमख्येथाः
अपमख्येयाथाम्
अपमख्येध्वम्
उत्तम
अपमख्येय
अपमख्येवहि
अपमख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः