आङ् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमखेत् / आमखेद्
आमखेताम्
आमखेयुः
मध्यम
आमखेः
आमखेतम्
आमखेत
उत्तम
आमखेयम्
आमखेव
आमखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमख्येत
आमख्येयाताम्
आमख्येरन्
मध्यम
आमख्येथाः
आमख्येयाथाम्
आमख्येध्वम्
उत्तम
आमख्येय
आमख्येवहि
आमख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः