उत् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मखेत् / उन्मखेद् / उद्मखेत् / उद्मखेद्
उन्मखेताम् / उद्मखेताम्
उन्मखेयुः / उद्मखेयुः
मध्यम
उन्मखेः / उद्मखेः
उन्मखेतम् / उद्मखेतम्
उन्मखेत / उद्मखेत
उत्तम
उन्मखेयम् / उद्मखेयम्
उन्मखेव / उद्मखेव
उन्मखेम / उद्मखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मख्येत / उद्मख्येत
उन्मख्येयाताम् / उद्मख्येयाताम्
उन्मख्येरन् / उद्मख्येरन्
मध्यम
उन्मख्येथाः / उद्मख्येथाः
उन्मख्येयाथाम् / उद्मख्येयाथाम्
उन्मख्येध्वम् / उद्मख्येध्वम्
उत्तम
उन्मख्येय / उद्मख्येय
उन्मख्येवहि / उद्मख्येवहि
उन्मख्येमहि / उद्मख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः