अव + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवमखेत् / अवमखेद्
अवमखेताम्
अवमखेयुः
मध्यम
अवमखेः
अवमखेतम्
अवमखेत
उत्तम
अवमखेयम्
अवमखेव
अवमखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमख्येत
अवमख्येयाताम्
अवमख्येरन्
मध्यम
अवमख्येथाः
अवमख्येयाथाम्
अवमख्येध्वम्
उत्तम
अवमख्येय
अवमख्येवहि
अवमख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः