उप + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपमखेत् / उपमखेद्
उपमखेताम्
उपमखेयुः
मध्यम
उपमखेः
उपमखेतम्
उपमखेत
उत्तम
उपमखेयम्
उपमखेव
उपमखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमख्येत
उपमख्येयाताम्
उपमख्येरन्
मध्यम
उपमख्येथाः
उपमख्येयाथाम्
उपमख्येध्वम्
उत्तम
उपमख्येय
उपमख्येवहि
उपमख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः