सम् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समपर्दिष्यत
समपर्दिष्येताम्
समपर्दिष्यन्त
मध्यम
समपर्दिष्यथाः
समपर्दिष्येथाम्
समपर्दिष्यध्वम्
उत्तम
समपर्दिष्ये
समपर्दिष्यावहि
समपर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समपर्दिष्यत
समपर्दिष्येताम्
समपर्दिष्यन्त
मध्यम
समपर्दिष्यथाः
समपर्दिष्येथाम्
समपर्दिष्यध्वम्
उत्तम
समपर्दिष्ये
समपर्दिष्यावहि
समपर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः