प्र + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रापर्दिष्यत
प्रापर्दिष्येताम्
प्रापर्दिष्यन्त
मध्यम
प्रापर्दिष्यथाः
प्रापर्दिष्येथाम्
प्रापर्दिष्यध्वम्
उत्तम
प्रापर्दिष्ये
प्रापर्दिष्यावहि
प्रापर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रापर्दिष्यत
प्रापर्दिष्येताम्
प्रापर्दिष्यन्त
मध्यम
प्रापर्दिष्यथाः
प्रापर्दिष्येथाम्
प्रापर्दिष्यध्वम्
उत्तम
प्रापर्दिष्ये
प्रापर्दिष्यावहि
प्रापर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः