परा + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परापर्दिष्यत
परापर्दिष्येताम्
परापर्दिष्यन्त
मध्यम
परापर्दिष्यथाः
परापर्दिष्येथाम्
परापर्दिष्यध्वम्
उत्तम
परापर्दिष्ये
परापर्दिष्यावहि
परापर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परापर्दिष्यत
परापर्दिष्येताम्
परापर्दिष्यन्त
मध्यम
परापर्दिष्यथाः
परापर्दिष्येथाम्
परापर्दिष्यध्वम्
उत्तम
परापर्दिष्ये
परापर्दिष्यावहि
परापर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः