उप + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपापर्दिष्यत
उपापर्दिष्येताम्
उपापर्दिष्यन्त
मध्यम
उपापर्दिष्यथाः
उपापर्दिष्येथाम्
उपापर्दिष्यध्वम्
उत्तम
उपापर्दिष्ये
उपापर्दिष्यावहि
उपापर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपापर्दिष्यत
उपापर्दिष्येताम्
उपापर्दिष्यन्त
मध्यम
उपापर्दिष्यथाः
उपापर्दिष्येथाम्
उपापर्दिष्यध्वम्
उत्तम
उपापर्दिष्ये
उपापर्दिष्यावहि
उपापर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः