अनु + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वपर्दिष्यत
अन्वपर्दिष्येताम्
अन्वपर्दिष्यन्त
मध्यम
अन्वपर्दिष्यथाः
अन्वपर्दिष्येथाम्
अन्वपर्दिष्यध्वम्
उत्तम
अन्वपर्दिष्ये
अन्वपर्दिष्यावहि
अन्वपर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वपर्दिष्यत
अन्वपर्दिष्येताम्
अन्वपर्दिष्यन्त
मध्यम
अन्वपर्दिष्यथाः
अन्वपर्दिष्येथाम्
अन्वपर्दिष्यध्वम्
उत्तम
अन्वपर्दिष्ये
अन्वपर्दिष्यावहि
अन्वपर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः