उत् + पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदपर्दिष्यत
उदपर्दिष्येताम्
उदपर्दिष्यन्त
मध्यम
उदपर्दिष्यथाः
उदपर्दिष्येथाम्
उदपर्दिष्यध्वम्
उत्तम
उदपर्दिष्ये
उदपर्दिष्यावहि
उदपर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदपर्दिष्यत
उदपर्दिष्येताम्
उदपर्दिष्यन्त
मध्यम
उदपर्दिष्यथाः
उदपर्दिष्येथाम्
उदपर्दिष्यध्वम्
उत्तम
उदपर्दिष्ये
उदपर्दिष्यावहि
उदपर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः