प्र + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्रङ्केत
प्रस्रङ्केयाताम्
प्रस्रङ्केरन्
मध्यम
प्रस्रङ्केथाः
प्रस्रङ्केयाथाम्
प्रस्रङ्केध्वम्
उत्तम
प्रस्रङ्केय
प्रस्रङ्केवहि
प्रस्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रस्रङ्क्येत
प्रस्रङ्क्येयाताम्
प्रस्रङ्क्येरन्
मध्यम
प्रस्रङ्क्येथाः
प्रस्रङ्क्येयाथाम्
प्रस्रङ्क्येध्वम्
उत्तम
प्रस्रङ्क्येय
प्रस्रङ्क्येवहि
प्रस्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः