निस् + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रङ्केत / निस्स्रङ्केत
निःस्रङ्केयाताम् / निस्स्रङ्केयाताम्
निःस्रङ्केरन् / निस्स्रङ्केरन्
मध्यम
निःस्रङ्केथाः / निस्स्रङ्केथाः
निःस्रङ्केयाथाम् / निस्स्रङ्केयाथाम्
निःस्रङ्केध्वम् / निस्स्रङ्केध्वम्
उत्तम
निःस्रङ्केय / निस्स्रङ्केय
निःस्रङ्केवहि / निस्स्रङ्केवहि
निःस्रङ्केमहि / निस्स्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रङ्क्येत / निस्स्रङ्क्येत
निःस्रङ्क्येयाताम् / निस्स्रङ्क्येयाताम्
निःस्रङ्क्येरन् / निस्स्रङ्क्येरन्
मध्यम
निःस्रङ्क्येथाः / निस्स्रङ्क्येथाः
निःस्रङ्क्येयाथाम् / निस्स्रङ्क्येयाथाम्
निःस्रङ्क्येध्वम् / निस्स्रङ्क्येध्वम्
उत्तम
निःस्रङ्क्येय / निस्स्रङ्क्येय
निःस्रङ्क्येवहि / निस्स्रङ्क्येवहि
निःस्रङ्क्येमहि / निस्स्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः