अनु + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्रङ्केत
अनुस्रङ्केयाताम्
अनुस्रङ्केरन्
मध्यम
अनुस्रङ्केथाः
अनुस्रङ्केयाथाम्
अनुस्रङ्केध्वम्
उत्तम
अनुस्रङ्केय
अनुस्रङ्केवहि
अनुस्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुस्रङ्क्येत
अनुस्रङ्क्येयाताम्
अनुस्रङ्क्येरन्
मध्यम
अनुस्रङ्क्येथाः
अनुस्रङ्क्येयाथाम्
अनुस्रङ्क्येध्वम्
उत्तम
अनुस्रङ्क्येय
अनुस्रङ्क्येवहि
अनुस्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः