परा + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परास्रङ्केत
परास्रङ्केयाताम्
परास्रङ्केरन्
मध्यम
परास्रङ्केथाः
परास्रङ्केयाथाम्
परास्रङ्केध्वम्
उत्तम
परास्रङ्केय
परास्रङ्केवहि
परास्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परास्रङ्क्येत
परास्रङ्क्येयाताम्
परास्रङ्क्येरन्
मध्यम
परास्रङ्क्येथाः
परास्रङ्क्येयाथाम्
परास्रङ्क्येध्वम्
उत्तम
परास्रङ्क्येय
परास्रङ्क्येवहि
परास्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः