अपि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्रङ्केत
अपिस्रङ्केयाताम्
अपिस्रङ्केरन्
मध्यम
अपिस्रङ्केथाः
अपिस्रङ्केयाथाम्
अपिस्रङ्केध्वम्
उत्तम
अपिस्रङ्केय
अपिस्रङ्केवहि
अपिस्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्रङ्क्येत
अपिस्रङ्क्येयाताम्
अपिस्रङ्क्येरन्
मध्यम
अपिस्रङ्क्येथाः
अपिस्रङ्क्येयाथाम्
अपिस्रङ्क्येध्वम्
उत्तम
अपिस्रङ्क्येय
अपिस्रङ्क्येवहि
अपिस्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः