दुर् + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रङ्केत / दुस्स्रङ्केत
दुःस्रङ्केयाताम् / दुस्स्रङ्केयाताम्
दुःस्रङ्केरन् / दुस्स्रङ्केरन्
मध्यम
दुःस्रङ्केथाः / दुस्स्रङ्केथाः
दुःस्रङ्केयाथाम् / दुस्स्रङ्केयाथाम्
दुःस्रङ्केध्वम् / दुस्स्रङ्केध्वम्
उत्तम
दुःस्रङ्केय / दुस्स्रङ्केय
दुःस्रङ्केवहि / दुस्स्रङ्केवहि
दुःस्रङ्केमहि / दुस्स्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रङ्क्येत / दुस्स्रङ्क्येत
दुःस्रङ्क्येयाताम् / दुस्स्रङ्क्येयाताम्
दुःस्रङ्क्येरन् / दुस्स्रङ्क्येरन्
मध्यम
दुःस्रङ्क्येथाः / दुस्स्रङ्क्येथाः
दुःस्रङ्क्येयाथाम् / दुस्स्रङ्क्येयाथाम्
दुःस्रङ्क्येध्वम् / दुस्स्रङ्क्येध्वम्
उत्तम
दुःस्रङ्क्येय / दुस्स्रङ्क्येय
दुःस्रङ्क्येवहि / दुस्स्रङ्क्येवहि
दुःस्रङ्क्येमहि / दुस्स्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः