प्र + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रशश्लाख
प्रशश्लाखतुः
प्रशश्लाखुः
मध्यम
प्रशश्लाखिथ
प्रशश्लाखथुः
प्रशश्लाख
उत्तम
प्रशश्लाख
प्रशश्लाखिव
प्रशश्लाखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रशश्लाखे
प्रशश्लाखाते
प्रशश्लाखिरे
मध्यम
प्रशश्लाखिषे
प्रशश्लाखाथे
प्रशश्लाखिध्वे
उत्तम
प्रशश्लाखे
प्रशश्लाखिवहे
प्रशश्लाखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः