निस् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशश्लाख / निश्शश्लाख
निःशश्लाखतुः / निश्शश्लाखतुः
निःशश्लाखुः / निश्शश्लाखुः
मध्यम
निःशश्लाखिथ / निश्शश्लाखिथ
निःशश्लाखथुः / निश्शश्लाखथुः
निःशश्लाख / निश्शश्लाख
उत्तम
निःशश्लाख / निश्शश्लाख
निःशश्लाखिव / निश्शश्लाखिव
निःशश्लाखिम / निश्शश्लाखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशश्लाखे / निश्शश्लाखे
निःशश्लाखाते / निश्शश्लाखाते
निःशश्लाखिरे / निश्शश्लाखिरे
मध्यम
निःशश्लाखिषे / निश्शश्लाखिषे
निःशश्लाखाथे / निश्शश्लाखाथे
निःशश्लाखिध्वे / निश्शश्लाखिध्वे
उत्तम
निःशश्लाखे / निश्शश्लाखे
निःशश्लाखिवहे / निश्शश्लाखिवहे
निःशश्लाखिमहे / निश्शश्लाखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः