उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखतुः / उच्शश्लाखतुः
उच्छश्लाखुः / उच्शश्लाखुः
मध्यम
उच्छश्लाखिथ / उच्शश्लाखिथ
उच्छश्लाखथुः / उच्शश्लाखथुः
उच्छश्लाख / उच्शश्लाख
उत्तम
उच्छश्लाख / उच्शश्लाख
उच्छश्लाखिव / उच्शश्लाखिव
उच्छश्लाखिम / उच्शश्लाखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छश्लाखे / उच्शश्लाखे
उच्छश्लाखाते / उच्शश्लाखाते
उच्छश्लाखिरे / उच्शश्लाखिरे
मध्यम
उच्छश्लाखिषे / उच्शश्लाखिषे
उच्छश्लाखाथे / उच्शश्लाखाथे
उच्छश्लाखिध्वे / उच्शश्लाखिध्वे
उत्तम
उच्छश्लाखे / उच्शश्लाखे
उच्छश्लाखिवहे / उच्शश्लाखिवहे
उच्छश्लाखिमहे / उच्शश्लाखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः