अप + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपशश्लाख
अपशश्लाखतुः
अपशश्लाखुः
मध्यम
अपशश्लाखिथ
अपशश्लाखथुः
अपशश्लाख
उत्तम
अपशश्लाख
अपशश्लाखिव
अपशश्लाखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशश्लाखे
अपशश्लाखाते
अपशश्लाखिरे
मध्यम
अपशश्लाखिषे
अपशश्लाखाथे
अपशश्लाखिध्वे
उत्तम
अपशश्लाखे
अपशश्लाखिवहे
अपशश्लाखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः