आङ् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आशश्लाख
आशश्लाखतुः
आशश्लाखुः
मध्यम
आशश्लाखिथ
आशश्लाखथुः
आशश्लाख
उत्तम
आशश्लाख
आशश्लाखिव
आशश्लाखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आशश्लाखे
आशश्लाखाते
आशश्लाखिरे
मध्यम
आशश्लाखिषे
आशश्लाखाथे
आशश्लाखिध्वे
उत्तम
आशश्लाखे
आशश्लाखिवहे
आशश्लाखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः