अव + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवशश्लाख
अवशश्लाखतुः
अवशश्लाखुः
मध्यम
अवशश्लाखिथ
अवशश्लाखथुः
अवशश्लाख
उत्तम
अवशश्लाख
अवशश्लाखिव
अवशश्लाखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवशश्लाखे
अवशश्लाखाते
अवशश्लाखिरे
मध्यम
अवशश्लाखिषे
अवशश्लाखाथे
अवशश्लाखिध्वे
उत्तम
अवशश्लाखे
अवशश्लाखिवहे
अवशश्लाखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः