प्र + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रममन्थ
प्रममन्थतुः
प्रममन्थुः
मध्यम
प्रममन्थिथ
प्रममन्थथुः
प्रममन्थ
उत्तम
प्रममन्थ
प्रममन्थिव
प्रममन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रममन्थे
प्रममन्थाते
प्रममन्थिरे
मध्यम
प्रममन्थिषे
प्रममन्थाथे
प्रममन्थिध्वे
उत्तम
प्रममन्थे
प्रममन्थिवहे
प्रममन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः