अप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपममन्थ
अपममन्थतुः
अपममन्थुः
मध्यम
अपममन्थिथ
अपममन्थथुः
अपममन्थ
उत्तम
अपममन्थ
अपममन्थिव
अपममन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपममन्थे
अपममन्थाते
अपममन्थिरे
मध्यम
अपममन्थिषे
अपममन्थाथे
अपममन्थिध्वे
उत्तम
अपममन्थे
अपममन्थिवहे
अपममन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः